B 357-16 Ajapānityajapavidhi

Manuscript culture infobox

Filmed in: B 357/16
Title: Ajapānityajapavidhi
Dimensions: 19 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/26
Remarks: w ṭīkā; B 357B/16



Reel No. B 357/16

Inventory No. 1707

Title Ajapānityajapavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 8.0 cm

Binding Hole(s)

Folios 4

Lines per Page 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/26

Manuscript Features

Excerpts

«Beginning: »


Śrīgaṇeśaṃ vande ||


deśiko brāhme muhūrtte utthāya || karacaraṇamu〈kha〉khāni pavitrajalena saṃśodhya rātrivāsaḥ

parityajya medhyāsanam upaviśya svasthībhūya pūrvamukha ācamya kalpitasvastikādyāsanaḥ

pūrvaṃ śirasi sahasradalasaṃsthaṃ śivasvarūpaṃ śrīguruṃ dhyātvā mānasopacārais taṃ saṃpūjya

gururbrahmetyādi gurustavam uccārya praṇamya manasā tadājñāṃ gṛhītvā ādiśaktyā utthāna

ṣaṭcakrabhedana śivadhāmaprāpaṇāmṛtaplavanasvasthānāgamanāni vibhāvya tāṃ ca

mānasopacāraiḥ saṃpūjya brahmasthānopagatavidyayā ‘vidyāṃ chitvā tanmūlaṃ kalevaraṃ ca

dagdhaṃ vibhāvya mātṛkābhis sṛṣṭiṃ vidhāya tatra jīvāropaṇena nūtanaśarīram utpannaṃ saṃcintya

prāṇāyāmena samarthitaṃ kṛṭvā … (fol. 1v1–6)


«End:»


mūlaṃ

dvādaśānte ayodhyāpurimadhye brahmarandhramaṇḍape nānāvarṇasahasradalapadme sthitāya

cicchaktiśobhitāya jyotirūpāya paramātmane mayā kṛtānām ajapāgāyatrījapānāṃ madhye

ekasahasraṃ nivedayāmi pñcopacāraiḥ pūrvavat


yatkṛtaṃ japasaṃkhyānaṃ pūjanaṃ tu maheśvara |

ajapājapasiddhyarthaṃ tadgṛhāṇa namo stu te ||

iti japaṃ nivedya pūrvoktamunyādi smṛtvā prāṇāyāmaṃ kṛtvā camya praṇamya

jñātasūryodayeṣatpūrvakālaḥ punaḥ kriyamāṇa japasaṃkalpaṃ kuryāt (fol. 4r5–9)


«Colophon»


iti ajapānityajapavidhiḥ etat saṃsargajanitaṃ ahorātrasādhyamekaṃ puraścaraṇaṃ

ājanmaikapuraścaryāvetyubhayamataṃ gauṇaṃ vastuto ‘kāmyaṃ mokṣaikasādhanam iti siddhāntaḥ

puraścaraṇaṃ dvādaśalakṣajapaḥ tatra nivedanaṃ maheśvarāyaiva sasarpiḥ pāyasaṃ haviḥ japaḥ

1200000 homaḥ 120000 tarpaṇādidaśāṃśato jñeyam śubham (fol. 4v1–3)


Microfilm Details

Reel No. B 357/16

Date of Filming 25-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 11-03-2013

Bibliography